वांछित मन्त्र चुनें

यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । द्रुणा॑ स॒धस्थ॑मश्नुषे ॥

अंग्रेज़ी लिप्यंतरण

yad adbhiḥ pariṣicyase mṛjyamāno gabhastyoḥ | druṇā sadhastham aśnuṣe ||

पद पाठ

यत् । अ॒त्ऽभिः । प॒रि॒ऽसि॒च्यसे॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः । द्रुणा॑ । स॒धऽस्थ॑म् । अ॒श्नु॒षे॒ ॥ ९.६५.६

ऋग्वेद » मण्डल:9» सूक्त:65» मन्त्र:6 | अष्टक:7» अध्याय:2» वर्ग:2» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यत्) जिस कारण से आप (अद्भिः) सत्कर्मों से (परिषिच्यसे) पूजित होते हैं, अतः (गभस्त्योः मृज्यमानः) स्वशक्तियों से जो शुद्ध हैं और (द्रुणा) अपनी शक्ति से (सधस्थं) जीवात्मा को (अश्नुषे) व्याप्त करते हैं ॥६॥
भावार्थभाषाः - जो पुरुष सत्कर्म करता है, उसकी आत्मा को परमात्मा स्वशक्तियों से विभूषित करता है ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यत्) येन कारणेन भवान् (अद्भिः) सत्कर्मभिः (परिषिच्यसे) पूजितो भवति अस्मात्कारणात् (गभस्त्योः मृज्यमानः) स्वशक्त्या शुद्धोऽस्ति। अथ च (द्रुणा) स्वशक्त्या (सधस्थं) जीवात्मानं (अश्नुषे) व्याप्तं करोति ॥६॥